Махамритьюнджая Мритасандживини мантра

Оживляющая Мантра Великого победителя смерти

Винийога:

om asya śrī mahā mṛtyunjaya mantrasya vāmadeva kahola vasiṣṭhā ṛṣayaḥ | paṅkti gāyatryuṣṇig anuṣṭupchandāṁsi sadāśiva mahā mṛtyunjaya rudro devatā | hrīṁ śaktiḥ | śrīṁ bījaṁ | mahāmṛtyunjaya prītaye mamābhīṣṭa siddhyarthe jape viniyogaḥ

У этой великой Маха Мритьюнджаи мантры, риши Вамадева, Каходла, Васиштха; размер которой – панктигаятри и ануштубх; Божества – Садашива, Маха Мритьюнджая, Рудра; шакти – хрим; биджа – шрим. Для цели успешного удовлетворения Махамритьюнджаи, моих устремлений декларация повторения (мантры).

Ришьяди-ньяса (размещения состава мантры от Риши и т.д):

- punaḥ vāmadeva kahola vasiṣṭha ṛṣibhyo namaḥ mūrdhni (коснуться макушки головы) 
- paṅkti gāyatrayuṣṭup chandobhyo namaḥ mukhe (руку поставить напротив рта)
- sadāśiva mahā mṛtyunjaya rudra devatāyai namaḥ hṛdi (коснуться сердца)
- hrīṁ śaktiyai namaḥ liṅge (руку поставить напротив области половых органов)
- śrīṁ bījāya namaḥ pādayoḥ (коснуться стоп)

Кара-ньяса (размещение мантры в руки):

- om hrauṁ om jūṁ saḥ bhūrbhavaḥ svaḥ tryambakaṁ om namo bhagavate rudrāya śūlapāṇaye svāhā aṅguṣṭhābhyāṁ namaḥ | (большие пальцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ yajāmahe om namo bhagavate rudrāya amṛta mūrttaye mā jīvāya vaddha tarjjanībhyāṁ namaḥ | (указательные пальцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ sugandhiṁ puṣṭivardhanam om namo bhagavate rudrāya candraśirase jaṭine svāhā madhyamābhyāṁ namaḥ | (средние пальцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ urvārukamiva bandhanānom namo bhagavate rudrāya tripurāntakāya hrīṁ hrauṁ anāmikābhyāṁ namaḥ | (безымянные пальцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ mṛtyormukṣīya om namo bhagavate rudrāya trilocanāya ṛgyajussāmamantrāya kaniṣṭhikābhyāṁ namaḥ | (мизинцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ māmṛtāt om namo bhagavate rudrāya agnitrayāya jvalajvala māṁ rakṣa - rakṣa aghorāstrāya karatala karapṛṣṭhābhyāṁ namaḥ | (коснуться тыльных сторон ладони)

Хридаяди-ньяса (размещение мантры от сердца и т.д):

-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ trayambakam om namo bhagavate rudrāya śūlapāṇaye svāhā hṛdayāya namaḥ | (приложить правую ладонь к середине груди, пальцами вверх)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ yajāmahe om namo bhagavate rudrāya amṛta mūrtaye māṁ jīvāyaṁ śirase svāhā | (сомкнуть вместе кончики пальцев и коснуться ими лба у волос)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ sugandhipuṣṭivardhanam om namo bhagavate rudrāya candraśirase jaṭine svāhā śikhāyai vaṣaṭ | (сжав правую руку в кулак, касаемся макушки головы большим пальцем, вытянутым вниз)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ urvārukamiva bandhanānom namo bhagavate rudrāya tripurāntakāya hrīṁ hrauṁ kavacāya huṁ | (скрестить руки на груди, кисти лежат на предплечьях, правая рука сверху)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ mṛtyormukṣīya om namo bhagavate rudrāya trilocanāya ṛgyajussāmamantrāya netratrayāya vauṣaṭ | (касаемся безымянным и указательным пальцами правой руки обоих глаз, средним – межбровья)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ māmṛtāt om namo bhagavate rudrāya agnitrayāya jvala jvala māṁ rakṣa rakṣa adhorāstrāya astrāya phaṭ | (проводим правой рукой вокруг головы, затем ударяем средним и указательным пальцами по ладони левой руки)

Пада-ньяса (размещение слов мантры в тело):

- trayambakaṁ śirasi | (касаемся макушки головы)
- yajāmahe bhrūvauḥ sugandhinetrayoḥ | (касаемся глаз и межбровья)
- puṣṭivardhanaṁ mukhe | (поставить внутренню стороны правой ладони напротив рта)
- urvārukaṁ gaṇḍayoḥ iva hṛdaye | (касаемся области сердца)
- bandhanānjaṭhare | (касаемся живота)
- mṛtyoḥ liṅge | (поднести ладонь близко к области половых органов)
- mukṣīya ūrvau | (касаемся бедр)
- māṁ jānvoḥ | (касаемся колен)
- amṛtāt pādayoḥ | (касаемся стоп)

Дхьяна:

hastāmbhojayugasyakumbhayugalādudghṛtya toyaṁ śiraḥ
siñcantaṁ karayoryugena dadhataṁ svāṁke sakumbho karau |
akṣastraṅmṛgahastamambujagataṁ mūrddhesthacandrastravat
pīyūṣārdratanuṁ bhaje sagirijaṁ tryakṣaṁ mṛtyunjayam ||

Я почитаю трехглазого Шиву, победителя смерти, сопровождаемого Парвати, который поливает нектар на свою голову из двух сосудов, которые он держит в своих четырех лотосных руках. Он держит также два сосуда у себя на бедрах двумя руками, один сосуд – у него на ладони и другой он ладонью держит сверху. В средней правой руке он держит четки и другой средней рукой он показывает мриги-мудру. Его тело источает прохладу и омывается нектаром полумесяца, который [находится] на его голове.

Джапа:

Есть несколько вариаций мантр. Вот короткая лагху-мритьюнджая, которая встречается в пуранах и тантрах:

hauṁ jūṁ saḥ  

Стандартная мантра, которая встречается в разных ведийских самхитах:

om tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |
urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt ||

Мы (многие) приносим жертву имеющему Три глаза (солнце, луна, огонь), благоухающему, усиливающиму цветение (или процветание), подобно плоду при созревании я стремлюсь оставить не бессмертие, а смерть

И мантра, также известная как Мрита-сандживини: 

oṁ hauṁ jūṁ saḥ oṁ bhūrbhuvaḥ svaḥ oṁ
tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |
urvārukamiva bandhanān mṛtyormukṣīya māmṛtāt |
oṁ svaḥ bhuvaḥ bhuḥ oṁ saḥ jūṁ hauṁ oṁ |

Перевод Йоги Матсьендранатха Махараджа