Почитание 9 форм Дурги

oṃ hrīṃ duṃ 

1. jagatpūjye jagadvandye sarvaśaktisvarūpiṇi
sarvātmikeśi kaumāri jaganmātarnamo’stute!
oṃ śailaputryai namaḥ

2. tripurāṃ triguṇādhārāṃ mārgajñānasvarūpiṇīm
trailokyavanditāṃ devīṃ trimūrtiṃ praṇamāmyaham!
oṃ brahmacāriṇyai namaḥ

3. kālikāṃ tu kalātītāṃ kalyāṇahṛdayāṃ śivām
kalyāṇajananīṃ nityāṃ kalyāṇīṃ praṇamāmyaham!
oṃ candraghaṇṭāyai namaḥ

4. aṇimādiguṇaudārāṃ makarākāracakṣuṣam
anantaśaktibhedāṃ tāṃ kāmākṣīṃ praṇamāmyaham!
oṃ kūṣmāṇḍāyai namaḥ

5. caṇḍavīrāṃ caṇḍamāyāṃ caṇḍamuṇḍaprabhañjinīm
tāṃ namāmi ca deveśīṃ caṇḍikāṃ caṇḍavikramām!
oṃ skandamātre namaḥ

6. sukhānandakarīṃ śāntāṃ sarvadevairnamaskṛtām
sarvabhūtātmikāṃ devīṃ śāmbhavīṃ praṇamāmyaham!
oṃ kātyāyanyai namaḥ

7. caṇḍavīrāṃ caṇḍamāyāṃ raktabījaprabhañjinīm
tāṃ namāmi ca deveśīṃ gāyatrīṃ guṇaśālinīm!
oṃ kālarātryai namaḥ

8. sundarīṃ svarṇasarvāṅgīṃ sukhasaubhāgyadāyinīm
oṃ mahāgauryai namaḥ

9. durgame dustare kārye bhayadurgavināśini
praṇamāmi sadā bhaktyā durgāṃ durgatināśinīm!
oṃ siddhidātryai namaḥ
oṃ aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce!