Хануман Аштака

bāl samay rabi bhakṣi liyo tab
tīnahun loka bhayo andhiyāro
tāhi soṁ tras bhayo jag ko
yah sankat kāhu soṁ jat na taro
devan āni kari binati tab
chandi diyo rabi kaṣt nivāro
ko nahin jānat hai jagamen kapi
sankatamocan nam tihāro 

bāli ki trās kapis basai jiri
jāta mahāprabhu panth nihāro
caunki mahā muni sāpa diyo tab
cāhiya kaun vicāra vicāro
kai dvija rūpa livāya mahāprabhu
so tum dās ke sok nihāro
ko nahin jānat hai jagamen kapi
sankatamocan nam tihāro  

angad ke sang len gaye siya
khoj kapīs yah vain ucāro
jīvata na bacihau hama so ju
binā sudhi lāe ihan pagu dhāro
hari thake tata sindhu sabai taba
lāya siyā sudhi prāna ubāro
ko nahin jānata hai jagamen kapi
sankatamocana nama tihāro  

rāvana trāsa daī siya ko sab
rākṣasi son kahi soka nivāro
tāhi samay hanumān mahāprabhu
jāy mahā rajanīcar māro
cāhat sīya asok soṁ āgi sudai
prabhu mudrikā sok nivāro
ko nahin jānat hai jagamen kapi
sankatamocan nam tihāro  

bān lagyo ura lachiman ke tab
prāna taje sut rāvana māro
lai grriha vaidya suṣen samet
tabai giri dron su vīra upāro
āni sajīvan hātha daī tab
achiman ke tum prāna ubāro
ko nahin jānat hai jagamen kapi
sankatamocan nam tihāro  

rāvana juddh ajāna kiyo tab
nāg ki phans sabai sir daro
śrīraghunāth samet sabai dal
moha bhayo yah sankat bharo
āni khages tabai hanumān ju
bandhan kati sutras nivāro
ko nahin jānat hai jagamen kapi
sankatamocan nam tihāro  

bandhu samet jabai ahirāvan lai
raghunāth patāla sidhāro
devihin puji bhalī vidhi son bali
dehu sabai mili mantra bicāro
jāya sahāya bhayo tab hi
ahirāvana sainya samet sanhāro
ko nahin jānat hai jagamen kapi
sankatamocan nam tihāro  

kāj kiyo bad devan ke tuma
bīr mahaprabhu dekhi bicāro
kaun so sankat mor garīb ko
jo tumson nahin jāt hai taro
begi haro hanumān mahāprabhu
jo kuch sankat hoya hamāro
ko nahin jānat hai jagamen kapi
sankatamocan nam tihāro  

dohā

lāl deh lālī lase arudhari lal langūr
bajra deha dānav dalan jaya jaya kapi sūr  

siyāvara rāmacandra pada gahi rahun
umāvara śambhunātha pada gahi rahun
mahāvīra bajarangī pada gahi rahun
śarana gato hari  

iti gosvāmi tulasīdāsa krita
sankatamocana hanumānāṣtaka sampoorna