Шива Мритьюнджая Пуджа
Вначале делается санкальпа. Произнося санкальпу, следует вставлять в нее нужные данные (названия) вместо "amuka".
Санкальпа:
om mama ātmanaḥ śruti smṛtipurāṇoktaphalaprāptyartha | amuka (имя) yajamānasya vā śarīre amukapīṛā (намерение) nirāśaṁdvārā sadyaḥ ārogyaprāptyartha śrīmahāmṛtyunjaya devatā prītaye amukasaṁkhyā parimitaṁ śrī mahāmṛtyunjayamantra japamahaṁ kariṣye |
Я (имя) ради (намерение) совершаю эту садхану. Для моего благосостояния и ради полного излечения от болезни, для обретения хорошего здоровья и долголетия, я обязуюсь принять это решение воспевать и медитировать на Маха Мантру Мритьюнджаи. Пусть Бог благословит меня успешным завершением этой практики.
Винийога:
om asya śrī mahā mṛtyunjaya mantrasya vāmadevakahola vasiṣṭhā ṛṣayaḥ | paṅkti gāyatryuṣṇig anuṣṭupchandāṁsi sadāśiva mahā mṛtyunjaya rudro devatā |hrīṁ śaktiḥ | śrīṁ bījaṁ |mahāmṛtyunjaya prītaye mamābhīṣṭa siddhyartha jape viniyogaḥ
Я начинаю эту великую садхану Маха Мритьюнджаи мантры, открыватели которой риши Вамадева, Каходла, Васиштха; размер которой – гаятри и ануштубх; Божества – Садашива, Маха Мритьюнджая, Рудра; шакти – хрим; биджа – шрим.
Я молюсь, чтобы обрести сиддхи по милости Божией.
Ришьяди-ньяса:
(касаться правой рукой, сложенной в лелихана-мудру)
- punaḥ vāmadeva kahola vasiṣṭha ṛṣibhyo namaḥ mūrdhni (касаться лба)
- paṅkti gāyatrayuṣṭup chandobhyo namaḥ mukhaiḥ (касаться рта)
- sadāśiva mahā mṛtyunjaya rudra devatāyai namaḥ hṛdiḥ (касаться сердца)
- hrīṁ śaktiyai namaḥ liṅge (касаться области половых органов)
- śrīṁ bījāya namaḥ pādayo (касаться ног)
Кара-ньяса:
(касаться пальцев рук)
- om hrauṁ om jūṁ saḥ bhūrbhavaḥ svaḥ tryambakaṁ om namo bhagavate rudrāya śūlapāṇaye svāhā aṅguṣṭhābhyāṁ namaḥ | (большие пальцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ yajāmahe om namo bhagavate rudrāya amṛta mūrttaye mā jīvāya vaddha tarjjanībhyāṁ namaḥ | (указательные пальцы)
- om hrauṁ jūṁ saḥ bhūīrbhuvaḥ svaḥ sugandhiṁ puṣṭivardhanam om namo bhagavate rudrāya candraśirase jaṭine svāhā madhyamābhyāṁ namaḥ | (средние пальцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ urvārukamiva bandhanānom namo bhagavate rudrāya tripurāntakāya hrīṁ hrauṁ anāmikābhyāṁ namaḥ | (безымянные пальцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ mṛtyormukṣīya om namo bhagavate rudrāya trilocanāya ṛgyajussāmamantrāya kaniṣṭhikābhyāṁ namaḥ | (мизинцы)
- om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ māmṛtāt om namo bhagavate rudrāya agnitrayāya jvalajvala māṁ rakṣa - rakṣa aghorāstrāya karatala karapṛṣṭhābhyāṁ namaḥ | (обе ладони)
Хридаяди-ньяса:
(касаться пальцами правой руки частей тела)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ trayambakam om namo bhagavate rudrāya śūlapāṇaye svāhā hṛdayāya namaḥ | (приложить правую ладонь к середине груди, пальцами вверх)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ yajāmahe om namo bhagavate rudrāya amṛta mūrtaye māṁ jīvāyaṁ śirase svāhā | (сомкнуть вместе кончики пальцев и коснуться ими лба у волос)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ sugandhipuṣṭivardhanam om namo bhagavate rudrāya candraśirase jaṭine svāhā śikhāyai vaṣaṭ | (сжав правую руку в кулак, касаемся макушки головы большим пальцем, вытянутым вниз)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ urvārukamiva bandhanānom namo bhagavate rudrāya tripurāntakāya hrīṁ hrauṁ kavacāya huṁ| (скрестить руки на груди, кисти лежат на предплечьях, правая рука сверху)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ mṛtyormukṣīya om namo bhagavate rudrāya trilocanāya ṛgyajussāmamantrāya netratrayāya vauṣaṭ | (касаемся безымянным и указательным пальцами правой руки обоих глаз, средним - межбровья)
-om hrauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ māmṛtāt om namo bhagavate rudrāya agnitrayāya jvala jvala māṁ rakṣa rakṣa adhorāstrāya astrāya phaṭ | (проводим правой рукой вокруг головы, затем ударяем средним и указательным пальцами по ладони левой руки)
Пада-ньяса:
- trayambakaṁ śirasi | (касаемся макушки головы)
- yajāmahe bhrūvauḥ sugandhinetrayoḥ | (касаемся глаз и межбровья)
- puṣṭivardhanaṁ mukhe | (касаемся рта)
- urvārukaṁ gaṇḍayoḥ iva hṛdaye | (касаемся области сердца)
- bandhanānjaṭhare | (касаемся живота)
- mṛtyoḥ liṅge | (касаемся области половых органов)
- mukṣīya ūrvau | (касаемся бедр)
- māṁ jānvoḥ | (касаемся колен)
- amṛtāt pādayoḥ | (касаемся ног)
Дхьяна:
hastāmbhojayugasyakumbhayugalādudghṛtya toyaṁ śiraḥ
siñcantaṁ karayoryugena dadhataṁ svāṁke sakumbho karau |
akṣastraṅmṛgahastamambujagataṁ mūrddhesthacandrastravat
pīyūṣārdratanuṁ bhaje sagirijaṁ tryakṣaṁ mṛtyunjayam ||
Двумя руками держащий щедро наполненный кувшин, двумя верхними руками окропляет водой верхушку головы. У него три глаза, он восседает в позе лотоса, держа две остальные руки в рудракша- и мрига-мудрах. Нектар, капающий с лунного полумесяца на его лоб, делает его тело свежим и влажным. Дочь Гор [находится возле] него, победителя смерти.
Джапа:
Выполняется повторение одной из нижеследующих мантр (полный или сокращенный вариант):
om hrauṁ jūṁ saḥ om bhūrbhuvaḥ svaḥ
tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |
urvārukamiva bandhanān mṛtyormukṣīya māmṛtāt |
oṁ svaḥ bhuvaḥ bhuḥ oṁ saḥ jūṁ hrauṁ oṁ |
Мы поклоняемся Шиве, у которого три глаза. Кто распространяет аромат и питает все живое. Пусть он освободит нас от смерти ради бессмертия, подобно тому как огурец отделяют от вьющегося стебля (когда он созрел).
Есть также немного другие варианты полной мантры:
oṁ hauṁ jūṁ saḥ bhūrbhuvaḥ svaḥ
tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam |
urvārukamiva bandhanān mṛtyormukṣīya māmṛtāt|
bhuvaḥ svarоṁ jūṁ saḥ hauṁ oṁ
oṁ hauṁ jūṁ saḥ oṁ bhūrbhuvaḥ svaḥ oṁ
tryambakaṁ yajāmahe sugandhiṁpuṣṭivardhanam |
urvārukamiva bandhanān mṛtyormukṣīya māmṛtāt|
svaḥ bhuvaḥ bhuḥ oṁ saḥ jūṁ hauṁ oṁ
oṁ hauṁ jūṁ saḥ oṁ bhūrbhuvaḥ svaḥ oṁ
tryambakaṁ yajāmahe sugandhiṁpuṣṭivardhanam |
urvārukamiva bandhanān mṛtyormukṣīya māmṛtāt|
oṁ svaḥ bhuvaḥ bhuḥ oṁ saḥ jūṁ hauṁ oṁ
Лагху-мритьюнджая:
mṛtyuṁjaya mahārudra trāhi māṁ śaraṇāgatam |
janmamṛtyujarārogaiḥ pīḍitaṁ karmabandhanaḥ ||
О Бог, победивший смерть, великий разрушитель (Рудра), защити меня, прибегнувшего к твоему покровительству. Спаси меня от закрепощения рождения и смерти,старости, болезней и кармы.
Мантра-джапа:
om jūṁ saḥ saḥ jūṁ om
Лагхутам-мантра:
om hrauṁ jūṁ saḥ
Балидана-мантра:
om hrīṁ hrīṁ jūṁ saḥ namaḥ śivāya prasanna pārijātāya svāhā
Перевод Йоги Матсьендранатха Махараджа